A 447-10 Tulādāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/10
Title: Tulādāna
Dimensions: 25 x 10.1 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1127
Remarks:


Reel No. A 447-10 Inventory No. 79134

Title Tulādāna

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.1 cm

Folios 3

Lines per Folio 6–7

Foliation figures in both margins on the verso, in the left under the abbreviation tulādā.

Place of Deposit NAK

Accession No. 5/1127

Manuscript Features

Fol. 1vr is empty.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

prathatulādānaṃ likhyate ||

kṣīraṃ vastraṃ guḍaṃ tailaṃ navanītaṃ ca śarkarā

pūgīphalaṃ tilaṃ cājyaṃ rasaṃ ca lavaṇaṃ madhu || 1 ||

meṣādimīnaparyyaṃtaṃ tulāṃ dadyāt vimānataḥ || 2 ||

adyehetyādi. amukagotraḥ amukaśarmā mama janmarāśeḥ sakāsād ariṣṭasthānasthitadurgrahajanitabādhopaśamanārthaṃ valavīryyapratāpābhivṛddhyarthaṃ prajāpatidaivataṃ samastavastusahitā. taṃ tulāpuruṣādānākhyaṃ karma kartuṃ tadādau †nirkhi† vratāphalasiddhyarthaṃ gaṇeśavaruṇagaurībhūtulādānam ahaṃ kariṣye || (fol. 1v1–7)

End

namaste sarvabhūtānāṃ sākṣībhūte sanātani ||

pitāmahena devi tvaṃ nirmitā parameṣṭinā ||

tvayā dhṛtaṃ jagatsarvaṃ sahasthāvarajaṃgamaṃ ||

sarvabhūtātmabhūtasthe namaste viśvadhāriṇe ||

tato ʼvatīryya || ta[ṃ] brāhmaṇaṃ vṛṇuyāt || imāṃ tulāṃ yathopaskarasahitāṃ tubhyam ahaṃ saṃpradade || tataḥ bhūra(!)sīṃ dadyāt || (fol. 3v2–6)

Colophon

iti tulāvidhiḥ samāptaḥ || śubhaṃ bhūyāt || ❁ (fol. 3v6)

Microfilm Details

Reel No. A 447/10

Date of Filming 20-11-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 11-11-2009

Bibliography